References

KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Context
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Context
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Context
RAdhy, 1, 474.1
  yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /Context
RArṇ, 1, 57.1
  siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /Context
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Context
RCint, 3, 89.2
  sampratyubhayoreva prādhānyena jāraṇocyate //Context
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Context
RCūM, 10, 68.2
  mṛtābhrasattvamubhayostulitaṃ parimarditam //Context
RCūM, 10, 113.1
  nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /Context
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context
RCūM, 14, 37.3
  rañjayanti ca raktāni dehalohobhayārthakṛt //Context
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Context
RCūM, 16, 81.1
  vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /Context
RKDh, 1, 1, 49.1
  ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /Context
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Context
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Context
RPSudh, 6, 67.1
  kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /Context
RRÅ, V.kh., 12, 62.2
  pūrvavatkramayogena phalaṃ syādubhayoḥ samam //Context
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Context
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Context
RRS, 2, 71.2
  mṛtābhrasattvamubhayostulitaṃ parimarditam //Context
RRS, 2, 144.1
  nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /Context
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RRS, 3, 58.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context