Fundstellen

BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 46.1
  kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite /Kontext
BhPr, 1, 8, 78.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Kontext
BhPr, 1, 8, 114.1
  te nipeturghanadhvānācchikhareṣu mahībhṛtām /Kontext
BhPr, 1, 8, 114.2
  tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //Kontext
BhPr, 1, 8, 123.1
  abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /Kontext
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Kontext
BhPr, 1, 8, 199.2
  brahmaputraḥ sa vijñeyo jāyate malayācale //Kontext
BhPr, 2, 3, 80.1
  yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe /Kontext
KaiNigh, 2, 39.2
  suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //Kontext
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Kontext
RArṇ, 12, 74.0
  adivyāstu tṛṇauṣadhyo jāyante girigahvare //Kontext
RArṇ, 12, 152.1
  sā sthitā gomatītīre gaṅgāyām arbude girau /Kontext
RArṇ, 12, 237.2
  tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //Kontext
RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Kontext
RArṇ, 12, 286.1
  kiṣkindhyāparvate ramye pampātīre tṛṇodakam /Kontext
RArṇ, 12, 286.3
  bhūśailamasti tatraiva tridinaṃ vedhi parvate //Kontext
RArṇ, 12, 287.1
  sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 6, 65.1
  surāsurairmathyamāne kṣīrode mandarādriṇā /Kontext
RArṇ, 7, 19.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Kontext
RArṇ, 7, 26.1
  sārayet puṭapākena capalaṃ girimastake /Kontext
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Kontext
RCūM, 10, 72.1
  viṣeṇāmṛtayuktena girau ca marutāhvaye /Kontext
RCūM, 10, 97.2
  svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //Kontext
RCūM, 10, 98.2
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //Kontext
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Kontext
RCūM, 11, 111.2
  arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //Kontext
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Kontext
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Kontext
RCūM, 14, 90.1
  kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ /Kontext
RCūM, 14, 91.1
  vindhyādrau cumbakāśmānaścumbantyāyasakīlakam /Kontext
RCūM, 14, 92.2
  labhyate tanmahāduḥkhāttuṣāradharaparvate //Kontext
RHT, 10, 3.1
  nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam /Kontext
RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Kontext
RPSudh, 1, 13.1
  himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /Kontext
RPSudh, 1, 16.1
  paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /Kontext
RPSudh, 4, 6.1
  parvate bhūmideśeṣu khanyamāneṣu kutracit /Kontext
RPSudh, 4, 22.1
  bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /Kontext
RPSudh, 4, 60.1
  yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ /Kontext
RPSudh, 4, 61.1
  viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /Kontext
RPSudh, 5, 69.2
  sudhāyukte viṣe vānte parvate marutāhvaye //Kontext
RPSudh, 5, 104.1
  nidāghe tīvratāpāddhi himapratyantaparvatāt /Kontext
RPSudh, 5, 105.2
  rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam //Kontext
RPSudh, 5, 107.1
  tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /Kontext
RPSudh, 5, 108.1
  śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /Kontext
RPSudh, 6, 54.1
  parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /Kontext
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Kontext
RPSudh, 6, 89.2
  arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam //Kontext
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Kontext
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Kontext
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Kontext
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Kontext
RRS, 2, 73.1
  suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /Kontext
RRS, 2, 104.1
  svarṇagarbhagirerjāto japāpuṣpanibho guruḥ /Kontext
RRS, 2, 105.1
  rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /Kontext
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Kontext
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Kontext
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā sā tuvarī matā /Kontext
RRS, 3, 145.1
  mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /Kontext
RRS, 3, 155.2
  arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //Kontext
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Kontext
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RRS, 5, 22.1
  kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /Kontext