References

RMañj, 2, 37.2
  vināpi svarṇarājena munibhiḥ parikīrtitam //Context
RMañj, 3, 74.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Context
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Context
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Context
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Context
RMañj, 6, 19.1
  striyaṃ parihared dūrāt kopaṃ cāpi parityajet /Context
RMañj, 6, 25.2
  māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //Context
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Context
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Context
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Context
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Context
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Context
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Context
RMañj, 6, 164.1
  vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /Context
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Context
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Context
RMañj, 6, 210.2
  cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate //Context
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Context