References

BhPr, 1, 8, 5.1
  kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /Context
BhPr, 1, 8, 7.0
  jāmbūnadaṃ jātarūpaṃ mahārajatamityapi //Context
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Context
BhPr, 1, 8, 23.1
  tāmram audumbaraṃ śulbamudumbaramapi smṛtam /Context
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Context
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Context
BhPr, 1, 8, 50.0
  plīhānam amlapittaṃ ca yakṛccāpi śirorujam //Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 1, 8, 54.1
  upadhātuṣu sarveṣu tattaddhātuguṇā api /Context
BhPr, 1, 8, 59.1
  dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /Context
BhPr, 1, 8, 60.2
  arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //Context
BhPr, 1, 8, 64.3
  arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet //Context
BhPr, 1, 8, 66.1
  tutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam /Context
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Context
BhPr, 1, 8, 70.2
  saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //Context
BhPr, 1, 8, 72.2
  rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //Context
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Context
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Context
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Context
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Context
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Context
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Context
BhPr, 1, 8, 93.2
  rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //Context
BhPr, 1, 8, 99.1
  anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi /Context
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Context
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Context
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Context
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Context
BhPr, 1, 8, 117.2
  pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca //Context
BhPr, 1, 8, 127.1
  haritālaṃ tu tālaṃ syādālaṃ tālakamityapi /Context
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Context
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Context
BhPr, 1, 8, 135.1
  añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi /Context
BhPr, 1, 8, 139.1
  srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /Context
BhPr, 1, 8, 141.2
  dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate //Context
BhPr, 1, 8, 143.2
  āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca /Context
BhPr, 1, 8, 147.1
  khaṭikā kaṭhinī cāpi lekhanī ca nigadyate /Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 151.1
  kāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi /Context
BhPr, 1, 8, 154.1
  āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā /Context
BhPr, 1, 8, 154.2
  sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //Context
BhPr, 1, 8, 165.1
  ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate /Context
BhPr, 1, 8, 166.2
  indranīlaśca gomedastathā vaidūryamityapi /Context
BhPr, 1, 8, 188.2
  muktāśuktistathā śaṅkha ityādīni bahūnyapi //Context
BhPr, 1, 8, 198.4
  dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //Context
BhPr, 2, 3, 21.2
  salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet //Context
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Context
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Context
BhPr, 2, 3, 82.2
  śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā //Context
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
BhPr, 2, 3, 114.2
  dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //Context
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 160.2
  itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //Context
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 183.2
  sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //Context
BhPr, 2, 3, 248.2
  śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi //Context
BhPr, 2, 3, 249.2
  cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /Context
BhPr, 2, 3, 249.3
  dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api //Context