References

RArṇ, 1, 37.2
  pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam //Context
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Context
RArṇ, 10, 8.2
  dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /Context
RArṇ, 10, 24.1
  akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /Context
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Context
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Context
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Context
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RArṇ, 12, 151.2
  caṇakasyeva pattrāṇi suprasūtāni lakṣayet //Context
RArṇ, 12, 152.2
  ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //Context
RArṇ, 12, 192.1
  dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /Context
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Context
RArṇ, 12, 279.1
  kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /Context
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RArṇ, 7, 99.2
  trividhaṃ jāyate hema caturthaṃ nopalabhyate //Context