Fundstellen

RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Kontext
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Kontext