References

ÅK, 1, 25, 21.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //Context
ÅK, 1, 25, 22.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Context
ÅK, 1, 25, 103.2
  saṃsiddhabījasattvādijāraṇena rasasya hi //Context
ÅK, 1, 26, 158.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
ÅK, 1, 26, 164.1
  raktavargarajoyuktā raktavargāmbusādhitā /Context
ÅK, 1, 26, 212.2
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
BhPr, 1, 8, 44.1
  jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /Context
RAdhy, 1, 25.2
  saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //Context
RAdhy, 1, 89.2
  annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //Context
RAdhy, 1, 185.2
  viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //Context
RAdhy, 1, 463.1
  tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /Context
RArṇ, 11, 112.1
  tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /Context
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Context
RArṇ, 12, 221.2
  mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //Context
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Context
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Context
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Context
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Context
RArṇ, 15, 15.1
  krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ /Context
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Context
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Context
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Context
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Context
RArṇ, 6, 54.1
  saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /Context
RArṇ, 7, 133.2
  kadalī potakī dālī kṣārameṣāṃ tu sādhayet //Context
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Context
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Context
RArṇ, 8, 18.0
  kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //Context
RArṇ, 8, 41.0
  bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Context
RCint, 3, 96.3
  pūrvasādhitakāñjikenāpi //Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 159.4
  ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //Context
RCint, 3, 167.2
  sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //Context
RCint, 3, 174.0
  tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //Context
RCint, 3, 182.1
  snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /Context
RCint, 3, 226.1
  kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /Context
RCint, 3, 227.1
  kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Context
RCint, 6, 76.2
  viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //Context
RCint, 7, 123.3
  ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //Context
RCint, 8, 13.0
  vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //Context
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Context
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Context
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Context
RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Context
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Context
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Context
RCūM, 10, 52.1
  evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /Context
RCūM, 10, 132.1
  eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /Context
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Context
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Context
RCūM, 14, 181.1
  tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /Context
RCūM, 14, 183.2
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Context
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Context
RCūM, 16, 10.2
  abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //Context
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Context
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Context
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Context
RCūM, 4, 23.2
  iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //Context
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Context
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Context
RCūM, 4, 104.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RCūM, 5, 105.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RCūM, 5, 138.1
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā /Context
RCūM, 5, 162.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Context
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Context
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Context
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Context
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Context
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Context
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Context
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Context
RMañj, 1, 11.1
  mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /Context
RMañj, 2, 55.1
  bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /Context
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Context
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Context
RPSudh, 1, 102.2
  evaṃ ghanasatvaṃ hi sādhayet //Context
RPSudh, 1, 104.1
  sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /Context
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Context
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Context
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //Context
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Context
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Context
RRÅ, R.kh., 4, 30.2
  puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //Context
RRÅ, R.kh., 4, 51.2
  dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //Context
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÅ, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Context
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Context
RRÅ, V.kh., 12, 80.2
  pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //Context
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Context
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Context
RRÅ, V.kh., 14, 38.1
  pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /Context
RRÅ, V.kh., 16, 3.2
  eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //Context
RRÅ, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Context
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Context
RRÅ, V.kh., 18, 87.1
  samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /Context
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Context
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Context
RRÅ, V.kh., 4, 64.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Context
RRÅ, V.kh., 4, 72.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Context
RRÅ, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 85.2
  siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //Context
RRÅ, V.kh., 4, 94.2
  mardayettulyatulyāṃśaṃ tena kalkena sādhayet //Context
RRÅ, V.kh., 5, 20.1
  vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 6, 36.1
  evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam /Context
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Context
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Context
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context
RRS, 10, 11.2
  anayā sādhitaḥ sūto jāyate guṇavattaraḥ //Context
RRS, 10, 17.1
  pāṣāṇarahitā śvetā śvetavargānusādhitā /Context
RRS, 10, 42.3
  dhmānasādhyapadārthānāṃ nandinā parikīrtitā //Context
RRS, 10, 46.1
  koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /Context
RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
RRS, 11, 68.1
  asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Context
RRS, 11, 122.2
  sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //Context
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Context
RRS, 2, 42.1
  evaṃ cecchatavārāṇi puṭapākena sādhitam /Context
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Context
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Context
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Context
RRS, 5, 179.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RRS, 5, 217.1
  jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ /Context
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Context
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 20.2
  iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //Context
RRS, 8, 21.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Context
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Context
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RRS, 8, 96.1
  siddhadravyasya sūtena kāluṣyādinivāraṇam /Context
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Context
RSK, 1, 8.2
  tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //Context
RSK, 1, 13.2
  rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ //Context
RSK, 1, 45.2
  dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //Context
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Context
ŚdhSaṃh, 2, 12, 48.1
  yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /Context
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Context
ŚdhSaṃh, 2, 12, 142.1
  vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /Context