References

BhPr, 1, 8, 53.1
  saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ /Context
BhPr, 1, 8, 55.0
  svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam //Context
BhPr, 1, 8, 55.0
  svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam //Context
BhPr, 1, 8, 55.0
  svarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam //Context
BhPr, 1, 8, 56.1
  tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ /Context
BhPr, 1, 8, 56.1
  tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ /Context
BhPr, 1, 8, 56.1
  tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ /Context
BhPr, 1, 8, 56.2
  kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam //Context
BhPr, 1, 8, 57.2
  tathā ca kāñcanābhāve dīyate svarṇamākṣikam //Context
BhPr, 1, 8, 58.2
  na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //Context
BhPr, 1, 8, 59.2
  suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam //Context
BhPr, 1, 8, 61.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //Context
BhPr, 2, 3, 108.1
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca /Context
BhPr, 2, 3, 109.2
  bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //Context
BhPr, 2, 3, 110.2
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam //Context
BhPr, 2, 3, 111.1
  svarṇamākṣikavaddoṣā vijñeyāstāramākṣike /Context
KaiNigh, 2, 35.1
  tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ /Context
KaiNigh, 2, 35.1
  tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ /Context
KaiNigh, 2, 35.1
  tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ /Context
KaiNigh, 2, 35.1
  tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ /Context
KaiNigh, 2, 35.1
  tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ /Context
KaiNigh, 2, 35.2
  vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //Context
KaiNigh, 2, 35.2
  vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //Context
KaiNigh, 2, 35.2
  vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //Context
KaiNigh, 2, 35.2
  vartaṃ mākṣikadhātuḥ syāt saṃvartaṃ varamākṣikam //Context
KaiNigh, 2, 40.2
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Context
KaiNigh, 2, 42.2
  tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //Context
RAdhy, 1, 234.1
  tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca /Context
RAdhy, 1, 304.2
  turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ //Context
RAdhy, 1, 465.1
  catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt /Context
RArṇ, 16, 39.2
  tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //Context
RArṇ, 17, 33.1
  hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /Context
RArṇ, 17, 47.2
  hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //Context
RArṇ, 17, 68.1
  rasakasya palaikaṃ tu hemamākṣikasaṃyutam /Context
RArṇ, 17, 83.1
  mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam /Context
RArṇ, 8, 43.2
  kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //Context
RArṇ, 9, 10.2
  vāsā palāśaniculaṃ tilakāñcanamākṣikam //Context
RCūM, 10, 129.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Context
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Context
RHT, 10, 12.2
  evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam //Context
RHT, 11, 1.2
  svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /Context
RHT, 15, 10.1
  kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /Context
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Context
RHT, 18, 73.1
  kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /Context
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Context
RMañj, 3, 1.2
  kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //Context
RMañj, 5, 20.1
  svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /Context
RPSudh, 5, 79.1
  mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ /Context
RPSudh, 5, 79.2
  prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //Context
RRÅ, R.kh., 5, 1.2
  kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam //Context
RRÅ, R.kh., 8, 20.2
  tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //Context
RRÅ, V.kh., 4, 63.4
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Context
RRÅ, V.kh., 4, 131.2
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Context
RRS, 2, 75.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Context
RRS, 5, 36.1
  mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /Context
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Context
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
ŚdhSaṃh, 2, 12, 166.2
  śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake //Context
ŚdhSaṃh, 2, 12, 175.1
  tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /Context
ŚdhSaṃh, 2, 12, 204.2
  śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //Context
ŚdhSaṃh, 2, 12, 213.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /Context
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Context