Fundstellen

RMañj, 1, 12.1
  sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi /Kontext
RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Kontext
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Kontext
RMañj, 2, 25.2
  pūrayet sikatāpurair galaṃ matimān bhiṣak //Kontext
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Kontext
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Kontext
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Kontext
RMañj, 3, 42.3
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //Kontext
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Kontext
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 159.1
  agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /Kontext