References

RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Context
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Context
RCūM, 4, 85.2
  vidvadbhirnirjitaḥ sūto naṣṭapiṣṭaḥ sa ucyate //Context
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Context
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Context
RCūM, 5, 94.2
  niruddhaṃ vipacetprājño nālikāyantramīritam //Context
RCūM, 5, 162.2
  puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //Context
RCūM, 9, 3.1
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /Context