References

RCint, 2, 10.0
  kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //Context
RCint, 2, 19.2
  yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //Context
RCint, 3, 23.1
  yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /Context
RCint, 3, 27.3
  tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //Context
RCint, 3, 175.2
  tata ānīya nagare vikrīṇīta vicakṣaṇaḥ //Context
RCint, 3, 189.2
  kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //Context
RCint, 3, 190.1
  mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /Context
RCint, 3, 216.2
  kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //Context
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Context
RCint, 3, 225.1
  niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /Context
RCint, 5, 8.1
  paścācca pātayetprājño jale traiphalasambhave /Context
RCint, 6, 48.1
  vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /Context
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Context
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Context
RCint, 7, 59.1
  maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ /Context
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Context
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Context
RCint, 8, 70.1
  triphalārdrakabhṛṅgāṇāṃ keśarājasya buddhimān /Context
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Context
RCint, 8, 111.1
  tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /Context
RCint, 8, 126.2
  kuśalādhmāpitabhastrānavaratamuktena pavanena //Context
RCint, 8, 129.2
  galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //Context
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Context
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Context