References

RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Context
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Context
RArṇ, 6, 51.1
  chāgaraktapraliptena vāsasā pariveṣṭayet /Context
RArṇ, 7, 93.2
  chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //Context
RCint, 4, 44.1
  etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /Context
RCint, 8, 179.1
  uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /Context
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Context
RMañj, 6, 23.1
  chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /Context
RMañj, 6, 23.1
  chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /Context
RMañj, 6, 23.1
  chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Context
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Context
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Context
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Context
ŚdhSaṃh, 2, 11, 76.2
  lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //Context