Fundstellen

RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext
RRS, 2, 21.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Kontext
RRS, 3, 22.1
  evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /Kontext
RRS, 3, 25.1
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /Kontext
RRS, 3, 29.2
  aratnimātre vastre tad viprakīrya viveṣṭya tat //Kontext
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Kontext
RRS, 3, 43.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //Kontext
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Kontext
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Kontext
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Kontext
RRS, 4, 67.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Kontext
RRS, 5, 135.2
  saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /Kontext
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Kontext
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Kontext
RRS, 5, 222.1
  svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /Kontext
RRS, 5, 234.1
  rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /Kontext
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Kontext
RRS, 7, 13.2
  vājivālāmbarānaddhatalā cālanikā parā /Kontext
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext
RRS, 8, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 9, 5.1
  sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /Kontext
RRS, 9, 19.1
  rasonakarasaṃ bhadre yatnato vastragālitam /Kontext
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Kontext
RRS, 9, 53.2
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Kontext
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext