Fundstellen

RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Kontext
RCūM, 10, 93.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RCūM, 11, 9.1
  gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /Kontext
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Kontext
RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Kontext
RCūM, 11, 16.2
  aratnimātre vastre tadviprakīrya viveṣṭya tat //Kontext
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 11, 49.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Kontext
RCūM, 12, 61.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Kontext
RCūM, 14, 142.2
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //Kontext
RCūM, 14, 188.1
  svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /Kontext
RCūM, 14, 201.2
  paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret //Kontext
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Kontext
RCūM, 14, 228.1
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /Kontext
RCūM, 16, 18.1
  tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /Kontext
RCūM, 16, 21.2
  karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //Kontext
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Kontext
RCūM, 16, 24.1
  vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /Kontext
RCūM, 3, 19.2
  vājivālāmbarānaddhatalā cālanikā parā //Kontext
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Kontext
RCūM, 4, 37.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Kontext
RCūM, 5, 49.1
  garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
RCūM, 5, 86.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Kontext