Fundstellen

RAdhy, 1, 31.1
  vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ /Kontext
RAdhy, 1, 31.2
  vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //Kontext
RAdhy, 1, 52.2
  muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /Kontext
RAdhy, 1, 52.3
  vastrāntāni mṛdā limpej jāritānīva bundhake //Kontext
RAdhy, 1, 53.2
  kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //Kontext
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Kontext
RAdhy, 1, 73.1
  kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /Kontext
RAdhy, 1, 79.1
  vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /Kontext
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Kontext
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Kontext
RAdhy, 1, 194.1
  punarjāritajārye tu vastrān niḥśeṣanirgate /Kontext
RAdhy, 1, 195.1
  jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /Kontext
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Kontext
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Kontext
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Kontext
RAdhy, 1, 321.1
  sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /Kontext
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 341.1
  sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /Kontext
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Kontext
RAdhy, 1, 429.2
  niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //Kontext