References

ŚdhSaṃh, 2, 11, 1.2
  dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //Context
ŚdhSaṃh, 2, 11, 25.2
  samenārasya patrāṇi śuddhānyamladravair muhuḥ //Context
ŚdhSaṃh, 2, 11, 44.1
  śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Context
ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Context
ŚdhSaṃh, 2, 11, 61.1
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /Context
ŚdhSaṃh, 2, 11, 66.2
  śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //Context
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Context
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Context
ŚdhSaṃh, 2, 11, 86.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /Context
ŚdhSaṃh, 2, 11, 92.1
  vajravat sarvaratnāni śodhayenmārayettathā /Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context
ŚdhSaṃh, 2, 11, 98.1
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /Context
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Context
ŚdhSaṃh, 2, 12, 56.2
  ākārakarabho gandhaḥ kaṭutailena śodhitaḥ //Context
ŚdhSaṃh, 2, 12, 202.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /Context
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Context