References

RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Context
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Context
RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Context
RMañj, 1, 31.2
  pātayetpātanāyantre samyak śuddho bhavedrasaḥ //Context
RMañj, 1, 33.1
  dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /Context
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Context
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Context
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Context
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Context
RMañj, 2, 28.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /Context
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Context
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Context
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Context
RMañj, 2, 48.1
  mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /Context
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Context
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Context
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Context
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Context
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Context
RMañj, 3, 12.2
  śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /Context
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Context
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Context
RMañj, 3, 56.2
  niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //Context
RMañj, 3, 69.2
  vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Context
RMañj, 3, 71.2
  saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //Context
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Context
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Context
RMañj, 3, 77.2
  trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //Context
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RMañj, 5, 4.2
  sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //Context
RMañj, 5, 18.1
  tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /Context
RMañj, 5, 26.1
  tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /Context
RMañj, 5, 44.2
  ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //Context
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Context
RMañj, 6, 37.1
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /Context
RMañj, 6, 47.2
  sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //Context
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Context
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Context
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Context