References

RCūM, 10, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Context
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Context
RCūM, 14, 12.3
  śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //Context
RCūM, 14, 12.3
  śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //Context
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 14, 49.1
  niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /Context
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Context
RCūM, 14, 57.1
  itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /Context
RCūM, 15, 20.1
  pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /Context
RCūM, 15, 30.1
  sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /Context
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Context
RCūM, 5, 8.2
  tattadaucityayogena khalveṣvanyeṣu śodhayet //Context
RCūM, 5, 140.2
  gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //Context