References

RCint, 3, 12.2
  āranālena coṣṇena pratidoṣaṃ viśodhayet /Context
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Context
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Context
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Context
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Context
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Context
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Context
RCint, 7, 62.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /Context
RCint, 7, 74.0
  vajravat sarvaratnāni śodhayenmārayet tathā //Context
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RCint, 8, 58.2
  śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /Context
RCint, 8, 65.1
  triphalāyā rase pūte tadākṛṣya tu nirvapet /Context
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Context