References

BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Context
BhPr, 1, 8, 106.2
  hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //Context
BhPr, 1, 8, 177.2
  pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 1, 8, 204.2
  tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //Context
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Context
BhPr, 2, 3, 141.2
  uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //Context
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Context
BhPr, 2, 3, 183.2
  sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet //Context
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
BhPr, 2, 3, 222.2
  khalve vimardayedekaṃ dinaṃ paścādviśodhayet //Context
BhPr, 2, 3, 228.2
  śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //Context
BhPr, 2, 3, 240.2
  pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 2, 3, 248.1
  vajravat sarvaratnāni śodhayenmārayettathā /Context
BhPr, 2, 3, 252.2
  tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //Context