Fundstellen

ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Kontext
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Kontext
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Kontext
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Kontext
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Kontext
BhPr, 1, 8, 153.0
  saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //Kontext
BhPr, 1, 8, 154.1
  āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā /Kontext
BhPr, 1, 8, 154.1
  āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā /Kontext
BhPr, 1, 8, 154.2
  sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ //Kontext
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Kontext
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Kontext
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Kontext
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Kontext
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Kontext
KaiNigh, 2, 78.2
  surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //Kontext
KaiNigh, 2, 78.2
  surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //Kontext
KaiNigh, 2, 78.2
  surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //Kontext
KaiNigh, 2, 79.1
  āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī /Kontext
KaiNigh, 2, 79.1
  āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī /Kontext
KaiNigh, 2, 79.1
  āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī /Kontext
KaiNigh, 2, 79.1
  āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī /Kontext
KaiNigh, 2, 79.1
  āḍhakī tuvarī kāṃkṣī sujātā hemaśodhanī /Kontext
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Kontext
MPālNigh, 4, 46.2
  āḍakī tuvarā tvanyā mṛttikā suramṛttikā //Kontext
MPālNigh, 4, 46.2
  āḍakī tuvarā tvanyā mṛttikā suramṛttikā //Kontext
MPālNigh, 4, 46.2
  āḍakī tuvarā tvanyā mṛttikā suramṛttikā //Kontext
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Kontext
RAdhy, 1, 114.1
  triphalā citramūlaṃ ca saurāṣṭrī navasādaram /Kontext
RAdhy, 1, 116.1
  bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /Kontext
RArṇ, 11, 19.1
  kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /Kontext
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Kontext
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Kontext
RArṇ, 16, 6.2
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Kontext
RArṇ, 16, 108.1
  gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /Kontext
RArṇ, 17, 83.1
  mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam /Kontext
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Kontext
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Kontext
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Kontext
RArṇ, 6, 137.1
  ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /Kontext
RArṇ, 7, 16.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Kontext
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Kontext
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Kontext
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Kontext
RArṇ, 9, 13.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Kontext
RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Kontext
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Kontext
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Kontext
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Kontext
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Kontext
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Kontext
RājNigh, 13, 62.1
  tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā /Kontext
RājNigh, 13, 62.2
  bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /Kontext
RājNigh, 13, 62.2
  bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /Kontext
RājNigh, 13, 62.2
  bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /Kontext
RājNigh, 13, 62.2
  bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /Kontext
RājNigh, 13, 62.2
  bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā /Kontext
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Kontext
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Kontext
RājNigh, 13, 62.3
  stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa //Kontext
RājNigh, 13, 63.1
  tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /Kontext
RCint, 3, 71.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Kontext
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Kontext
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā yā tuvarī matā /Kontext
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Kontext
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Kontext
RCūM, 11, 80.2
  tuvarīsattvavat sattvametasyāpi samāharet //Kontext
RCūM, 15, 43.1
  kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /Kontext
RCūM, 15, 59.1
  maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /Kontext
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Kontext
RHT, 18, 25.2
  kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //Kontext
RHT, 18, 36.2
  ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //Kontext
RHT, 2, 18.1
  bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /Kontext
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Kontext
RHT, 7, 2.1
  sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /Kontext
RHT, 7, 6.2
  tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //Kontext
RPSudh, 1, 32.1
  puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /Kontext
RPSudh, 1, 67.2
  kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //Kontext
RPSudh, 1, 92.1
  kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /Kontext
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Kontext
RPSudh, 3, 6.1
  vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ /Kontext
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Kontext
RPSudh, 6, 11.1
  saurāṣṭradeśe saṃjātā khanijā tuvarī matā /Kontext
RPSudh, 6, 13.2
  kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī //Kontext
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Kontext
RPSudh, 6, 66.2
  saurāṣṭrīsatvavat sattvametasyāpi samāharet //Kontext
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Kontext
RRÅ, V.kh., 10, 74.2
  tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //Kontext
RRÅ, V.kh., 12, 6.1
  kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam /Kontext
RRÅ, V.kh., 12, 47.2
  kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam //Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 13, 101.1
  trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /Kontext
RRÅ, V.kh., 19, 77.1
  saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /Kontext
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Kontext
RRÅ, V.kh., 5, 21.1
  rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam /Kontext
RRÅ, V.kh., 5, 36.2
  iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā //Kontext
RRÅ, V.kh., 7, 40.1
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Kontext
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Kontext
RRS, 11, 50.1
  maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /Kontext
RRS, 2, 96.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /Kontext
RRS, 3, 1.1
  gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /Kontext
RRS, 3, 56.0
  tuvarīsattvavatsattvametasyāpi samāharet //Kontext
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā sā tuvarī matā /Kontext
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Kontext