Fundstellen

RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Kontext
RArṇ, 11, 71.1
  sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /Kontext
RArṇ, 11, 152.1
  lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /Kontext
RArṇ, 11, 155.2
  dviguṇe śatavedhī syāt triguṇe tu sahasrakam //Kontext
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Kontext
RArṇ, 11, 180.1
  saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /Kontext
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Kontext
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 313.3
  kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //Kontext
RArṇ, 12, 339.2
  triguṇe gandhake jīrṇe tena hema tu kārayet //Kontext
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Kontext
RArṇ, 12, 360.1
  māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /Kontext
RArṇ, 14, 9.2
  triguṇena tu sūtena dvitīyā saṃkalī bhavet //Kontext
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Kontext
RArṇ, 17, 4.2
  tatastriguṇahemnā tu jāyate cānusāritam //Kontext
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Kontext
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Kontext
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Kontext
RArṇ, 8, 47.1
  tāpyena vā mṛtaṃ hema triguṇena nivāpitam /Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 8, 77.2
  śilayā ca triguṇayā kvathitenājavāriṇā //Kontext