References

Ã…K, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Context
RAdhy, 1, 173.1
  evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /Context
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Context
RArṇ, 12, 324.2
  śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //Context
RArṇ, 14, 34.2
  kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ //Context
RArṇ, 16, 26.1
  lokānugrahakartā ca bhuktimuktipradāyakaḥ /Context
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Context
RArṇ, 5, 13.3
  tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ //Context
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Context
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Context
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCint, 7, 46.2
  ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //Context
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Context
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Context
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Context
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 4, 5.1
  śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /Context
RMañj, 6, 233.2
  bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā //Context
RPSudh, 1, 20.2
  pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //Context
RPSudh, 1, 87.2
  catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //Context
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Context
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Context
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Context
RPSudh, 6, 43.2
  kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //Context
RRÃ…, V.kh., 4, 69.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Context
RRÃ…, V.kh., 4, 108.1
  jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /Context
RRS, 11, 48.1
  sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /Context
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Context
RRS, 2, 131.2
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //Context