References

ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Context
ŚdhSaṃh, 2, 11, 28.3
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Context
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Context
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Context
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Context
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Context
ŚdhSaṃh, 2, 11, 102.1
  nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /Context
ŚdhSaṃh, 2, 12, 4.2
  rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet //Context
ŚdhSaṃh, 2, 12, 8.1
  tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam /Context
ŚdhSaṃh, 2, 12, 13.2
  lohapātre vinikṣipya ghṛtamagnau pratāpayet //Context
ŚdhSaṃh, 2, 12, 25.2
  mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //Context
ŚdhSaṃh, 2, 12, 26.2
  liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //Context
ŚdhSaṃh, 2, 12, 27.1
  rasasyopari gandhasya rajo dadyātsamāṃśakam /Context
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Context
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Context
ŚdhSaṃh, 2, 12, 42.2
  ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //Context
ŚdhSaṃh, 2, 12, 60.1
  sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /Context
ŚdhSaṃh, 2, 12, 61.2
  kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //Context
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Context
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Context
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Context
ŚdhSaṃh, 2, 12, 121.2
  taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //Context
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Context
ŚdhSaṃh, 2, 12, 201.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Context
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Context
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Context
ŚdhSaṃh, 2, 12, 249.1
  kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /Context
ŚdhSaṃh, 2, 12, 269.2
  kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //Context
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Context
ŚdhSaṃh, 2, 12, 281.1
  lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /Context