Fundstellen

RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Kontext
RPSudh, 1, 56.2
  tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //Kontext
RPSudh, 1, 81.2
  lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //Kontext
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Kontext
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Kontext
RPSudh, 1, 123.1
  śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet /Kontext
RPSudh, 1, 156.2
  tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet //Kontext
RPSudh, 10, 34.2
  kokilādhamanadravyamūrdhvadvāre vinikṣipet //Kontext
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Kontext
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Kontext
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Kontext
RPSudh, 2, 29.1
  ekaviṃśativārāṇi tataḥ khalve nidhāpayet /Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RPSudh, 2, 85.2
  aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā //Kontext
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Kontext
RPSudh, 3, 3.1
  ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /Kontext
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Kontext
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Kontext
RPSudh, 3, 14.2
  vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //Kontext
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Kontext
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Kontext
RPSudh, 3, 20.2
  tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya //Kontext
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Kontext
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Kontext
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Kontext
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Kontext
RPSudh, 4, 42.2
  uparyupari patrāṇi kajjalīṃ ca nidhāpayet //Kontext
RPSudh, 4, 48.1
  tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /Kontext
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Kontext
RPSudh, 4, 68.1
  lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RPSudh, 4, 90.1
  khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Kontext
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Kontext
RPSudh, 6, 35.1
  ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /Kontext