Fundstellen

ÅK, 1, 25, 17.1
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /Kontext
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Kontext
ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Kontext
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
ÅK, 1, 26, 59.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Kontext
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Kontext
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Kontext
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Kontext
ÅK, 1, 26, 139.2
  sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam //Kontext
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Kontext
ÅK, 1, 26, 207.1
  śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /Kontext
ÅK, 1, 26, 214.2
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //Kontext
ÅK, 1, 26, 227.2
  pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //Kontext