Fundstellen

BhPr, 2, 3, 38.1
  adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /Kontext
BhPr, 2, 3, 39.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /Kontext
BhPr, 2, 3, 59.2
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Kontext
BhPr, 2, 3, 84.1
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /Kontext
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Kontext
BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Kontext
BhPr, 2, 3, 148.2
  samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //Kontext
BhPr, 2, 3, 153.1
  tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet /Kontext
BhPr, 2, 3, 155.2
  paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //Kontext
BhPr, 2, 3, 170.1
  kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /Kontext
BhPr, 2, 3, 175.2
  tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //Kontext
BhPr, 2, 3, 180.1
  kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /Kontext
BhPr, 2, 3, 184.2
  taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //Kontext
BhPr, 2, 3, 194.1
  mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet /Kontext
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Kontext
BhPr, 2, 3, 206.1
  vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /Kontext