Fundstellen

RAdhy, 1, 33.1
  khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /Kontext
RAdhy, 1, 48.1
  utthāpayen nirudhyātha pātrasampuṭamadhyagam /Kontext
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Kontext
RAdhy, 1, 51.2
  nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //Kontext
RAdhy, 1, 52.2
  muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /Kontext
RAdhy, 1, 62.1
  stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /Kontext
RAdhy, 1, 66.1
  tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /Kontext
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Kontext
RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 84.2
  rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //Kontext
RAdhy, 1, 85.2
  dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //Kontext
RAdhy, 1, 88.2
  pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //Kontext
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Kontext
RAdhy, 1, 107.2
  nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //Kontext
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Kontext
RAdhy, 1, 121.2
  taptakharparavinyastaṃ pradahettīvravahninā //Kontext
RAdhy, 1, 140.1
  khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /Kontext
RAdhy, 1, 146.1
  lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /Kontext
RAdhy, 1, 151.1
  lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /Kontext
RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Kontext
RAdhy, 1, 163.1
  prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /Kontext
RAdhy, 1, 167.2
  kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //Kontext
RAdhy, 1, 177.2
  saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //Kontext
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 197.2
  kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //Kontext
RAdhy, 1, 200.2
  tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //Kontext
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Kontext
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Kontext
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Kontext
RAdhy, 1, 221.1
  śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /Kontext
RAdhy, 1, 227.1
  liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /Kontext
RAdhy, 1, 233.2
  triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //Kontext
RAdhy, 1, 245.2
  ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //Kontext
RAdhy, 1, 250.3
  pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //Kontext
RAdhy, 1, 255.1
  bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /Kontext
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Kontext
RAdhy, 1, 274.1
  śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /Kontext
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Kontext
RAdhy, 1, 303.2
  bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 321.1
  sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /Kontext
RAdhy, 1, 321.2
  dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //Kontext
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Kontext
RAdhy, 1, 325.2
  kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //Kontext
RAdhy, 1, 326.1
  saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 332.1
  svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Kontext
RAdhy, 1, 335.2
  kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //Kontext
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Kontext
RAdhy, 1, 338.2
  svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RAdhy, 1, 340.1
  śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset /Kontext
RAdhy, 1, 340.2
  gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //Kontext
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Kontext
RAdhy, 1, 353.2
  yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //Kontext
RAdhy, 1, 354.1
  kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /Kontext
RAdhy, 1, 355.2
  gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 358.2
  saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //Kontext
RAdhy, 1, 368.2
  karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //Kontext
RAdhy, 1, 375.2
  yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //Kontext
RAdhy, 1, 378.2
  sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //Kontext
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Kontext
RAdhy, 1, 385.2
  tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //Kontext
RAdhy, 1, 390.1
  kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /Kontext
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Kontext
RAdhy, 1, 396.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 399.1
  gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet /Kontext
RAdhy, 1, 405.1
  kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /Kontext
RAdhy, 1, 405.1
  kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /Kontext
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Kontext
RAdhy, 1, 422.2
  ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //Kontext
RAdhy, 1, 427.2
  kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //Kontext
RAdhy, 1, 430.2
  jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //Kontext
RAdhy, 1, 434.1
  śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /Kontext
RAdhy, 1, 442.2
  gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //Kontext
RAdhy, 1, 446.2
  kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //Kontext
RAdhy, 1, 447.1
  ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /Kontext
RAdhy, 1, 447.1
  ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /Kontext
RAdhy, 1, 448.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RAdhy, 1, 467.1
  khalve prakṣipya sarvāstānmardayeddinasaptakam /Kontext
RAdhy, 1, 472.1
  naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /Kontext