References

RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Context
RHT, 16, 12.2
  pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //Context
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Context
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Context
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Context
RHT, 16, 20.1
  dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi /Context
RHT, 18, 34.2
  aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //Context
RHT, 18, 37.2
  ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //Context
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Context
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Context
RHT, 3, 21.1
  dattvā khalve truṭiśo gandhakam ādau rasaṃ ca truṭiśo'pi /Context
RHT, 5, 8.2
  etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //Context
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Context
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Context