References

RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Context
RKDh, 1, 1, 38.1
  ādadīta tatas tasminnauṣadhāni nidhāpayet /Context
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Context
RKDh, 1, 1, 48.1
  ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /Context
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Context
RKDh, 1, 1, 56.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //Context
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Context
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RKDh, 1, 1, 126.2
  tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //Context
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Context
RKDh, 1, 1, 129.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Context
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Context
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Context
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Context
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Context
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Context