Fundstellen

RArṇ, 12, 313.2
  iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /Kontext
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Kontext
RArṇ, 12, 374.2
  ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //Kontext
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Kontext
RArṇ, 15, 38.2
  rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare /Kontext
RArṇ, 15, 46.1
  bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /Kontext
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Kontext
RArṇ, 16, 15.2
  prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //Kontext
RArṇ, 16, 19.2
  prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //Kontext
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Kontext
RArṇ, 6, 113.1
  jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /Kontext
RArṇ, 6, 114.2
  jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam //Kontext
RArṇ, 6, 117.1
  asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext