References

BhPr, 2, 3, 133.2
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet //Context
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Context
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Context
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Context
RCūM, 5, 57.1
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ /Context
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Context
RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Context
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Context
RRĂ…, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Context
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Context
RRS, 9, 64.3
  anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ //Context