Fundstellen

RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Kontext
RPSudh, 1, 35.0
  tridinaṃ svedayetsamyak svedanaṃ tadudīritam //Kontext
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Kontext
RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Kontext
RPSudh, 1, 44.1
  khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /Kontext
RPSudh, 1, 46.1
  dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /Kontext
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Kontext
RPSudh, 1, 63.2
  nirvāte nirjane deśe dhārayed divasatrayam //Kontext
RPSudh, 1, 65.3
  dinatrayaṃ sveditaśca vīryavānapi jāyate //Kontext
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Kontext
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Kontext
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Kontext
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Kontext
RPSudh, 1, 110.1
  gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /Kontext
RPSudh, 1, 110.1
  gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /Kontext
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Kontext
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Kontext
RPSudh, 10, 18.2
  mṛtsamā mahiṣīkṣīrair divasatrayamarditā //Kontext
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Kontext
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Kontext
RPSudh, 2, 12.2
  nāgārjunīmūlarasair mardayed dinasaptakam //Kontext
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Kontext
RPSudh, 2, 24.2
  jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //Kontext
RPSudh, 2, 29.2
  iṅgudīpatraniryāse mardayeddinasaptakam //Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Kontext
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Kontext
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Kontext
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Kontext
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Kontext
RPSudh, 2, 73.1
  mardayennimbukadrāvairdinamekamanāratam /Kontext
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Kontext
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Kontext
RPSudh, 2, 81.1
  khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /Kontext
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Kontext
RPSudh, 2, 87.1
  nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /Kontext
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Kontext
RPSudh, 2, 94.1
  mardayetkanyakādrāvair dinamekaṃ viśoṣayet /Kontext
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Kontext
RPSudh, 2, 96.1
  bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /Kontext
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Kontext
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Kontext
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Kontext
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Kontext
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Kontext
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Kontext
RPSudh, 3, 63.2
  siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //Kontext
RPSudh, 4, 18.4
  mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //Kontext
RPSudh, 4, 27.2
  mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //Kontext
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Kontext
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Kontext
RPSudh, 4, 49.1
  kalkamadhye viniḥkṣipya dinasaptakameva hi /Kontext
RPSudh, 5, 13.1
  svedayeddinamekaṃ tu kāṃjikena tathābhrakam /Kontext
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Kontext
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Kontext
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Kontext
RPSudh, 7, 32.2
  sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //Kontext
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Kontext