Fundstellen

RMañj, 2, 43.2
  etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Kontext
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Kontext
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Kontext
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Kontext