Fundstellen

RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Kontext
RArṇ, 12, 253.2
  aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Kontext
RArṇ, 12, 264.1
  varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /Kontext
RArṇ, 12, 264.1
  varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /Kontext
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Kontext
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Kontext
RArṇ, 12, 294.2
  jīved varṣasahasraṃ tu valīpalitavarjitaḥ //Kontext
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Kontext
RArṇ, 12, 298.2
  bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //Kontext
RArṇ, 12, 309.2
  valīpalitanirmukto jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 310.2
  ṣaṇmāsena prāśanena jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 312.2
  kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //Kontext
RArṇ, 12, 316.2
  bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //Kontext
RArṇ, 12, 344.2
  bahuvarṣasahasrāṇi nirvalīpalito bhavet //Kontext
RArṇ, 12, 356.2
  ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //Kontext
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Kontext
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Kontext
RArṇ, 12, 361.1
  ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /Kontext
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Kontext
RArṇ, 12, 363.1
  aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /Kontext
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Kontext
RArṇ, 14, 54.1
  golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /Kontext
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Kontext
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Kontext
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Kontext
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Kontext
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Kontext
RArṇ, 15, 49.2
  guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Kontext
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Kontext