Fundstellen

RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Kontext
RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 10, 48.1
  nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /Kontext
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RCūM, 10, 113.2
  śreṣṭhau siddharasau syātāṃ dehalohakarau parau //Kontext
RCūM, 10, 114.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Kontext
RCūM, 10, 125.1
  bharjayellohadaṇḍena bhasmībhavati niścitam /Kontext
RCūM, 10, 138.2
  tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //Kontext
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Kontext
RCūM, 11, 51.3
  sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 11, 97.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Kontext
RCūM, 11, 106.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
RCūM, 12, 36.2
  kāsamardarasāpūrṇalohapātre niveśitam //Kontext
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 57.2
  bhavedrasāyane yogyaṃ dehalohakaraṃ param //Kontext
RCūM, 14, 77.1
  muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /Kontext
RCūM, 14, 81.2
  namate bhaṅguraṃ yattat kharaloham udāhṛtam //Kontext
RCūM, 14, 85.2
  lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam //Kontext
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 90.2
  tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //Kontext
RCūM, 14, 92.1
  yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext
RCūM, 14, 95.1
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /Kontext
RCūM, 14, 96.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Kontext
RCūM, 14, 97.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Kontext
RCūM, 14, 99.2
  cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //Kontext
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Kontext
RCūM, 14, 102.2
  kaṇḍayedatinirghātaiḥ sthūlayā lohapārayā //Kontext
RCūM, 14, 105.1
  evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /Kontext
RCūM, 14, 109.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //Kontext
RCūM, 14, 111.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RCūM, 14, 111.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 113.2
  puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 116.2
  anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //Kontext
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Kontext
RCūM, 14, 118.2
  pacellohamaye pātre lohadarvyā vighaṭṭayet //Kontext
RCūM, 14, 118.2
  pacellohamaye pātre lohadarvyā vighaṭṭayet //Kontext
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Kontext
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Kontext
RCūM, 14, 125.2
  pūrvavanmārayellohaṃ jāyate guṇavattaram //Kontext
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Kontext
RCūM, 14, 127.2
  lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //Kontext
RCūM, 14, 128.1
  aviśodhitalohānāṃ viṣavadvamanaṃ matam /Kontext
RCūM, 14, 128.2
  nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //Kontext
RCūM, 14, 130.1
  aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /Kontext
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Kontext
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Kontext
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Kontext
RCūM, 14, 211.1
  aṅkolatailametaddhi dehalohavidhāyakam /Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RCūM, 15, 13.1
  īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /Kontext
RCūM, 15, 19.1
  dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /Kontext
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Kontext
RCūM, 16, 22.2
  tato nikṣipya lohāśmakambūnāmeva bhājane //Kontext
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Kontext
RCūM, 16, 77.2
  bālastu kalpanīyena dehalohavidhāyakaḥ //Kontext
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Kontext
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Kontext
RCūM, 16, 81.1
  vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /Kontext
RCūM, 3, 7.1
  bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /Kontext
RCūM, 3, 7.2
  svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā //Kontext
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 71.2
  jīrṇagrāso raso hyeṣa dehalohakaro bhavet /Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 14.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Kontext
RCūM, 5, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //Kontext
RCūM, 5, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
RCūM, 5, 42.1
  lohābhrakādikaṃ sarvaṃ rasasya parijārayet /Kontext
RCūM, 5, 80.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Kontext
RCūM, 5, 124.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Kontext
RCūM, 5, 145.1
  lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /Kontext