Fundstellen

RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Kontext
RCint, 2, 18.1
  kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /Kontext
RCint, 2, 18.2
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //Kontext
RCint, 3, 70.2
  lohapātre pacedyantre haṃsapākāgnimānavit //Kontext
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Kontext
RCint, 3, 87.1
  saṃruddho lohapātryātha dhmāto grasati kāñcanam /Kontext
RCint, 3, 88.2
  kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /Kontext
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 3, 139.2
  bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //Kontext
RCint, 3, 150.1
  rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /Kontext
RCint, 3, 151.2
  kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //Kontext
RCint, 3, 153.1
  lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /Kontext
RCint, 3, 167.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /Kontext
RCint, 4, 11.0
  ayodhātuvacchodhanamāraṇametasya //Kontext
RCint, 4, 14.2
  lohasampuṭamadhyasthaṃ māsaṃ dhānye pratiṣṭhitam //Kontext
RCint, 4, 21.1
  abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /Kontext
RCint, 4, 31.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Kontext
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Kontext
RCint, 6, 14.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Kontext
RCint, 6, 19.2
  lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //Kontext
RCint, 6, 38.1
  na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /Kontext
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Kontext
RCint, 6, 55.1
  lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /Kontext
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Kontext
RCint, 6, 59.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RCint, 6, 63.1
  sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RCint, 6, 65.1
  madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /Kontext
RCint, 6, 65.3
  tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //Kontext
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Kontext
RCint, 6, 67.2
  tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam //Kontext
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Kontext
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 80.1
  bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /Kontext
RCint, 7, 81.2
  lauhapattryā bahirlepo bhaktāṅgārarasena ca //Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCint, 8, 46.3
  pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //Kontext
RCint, 8, 46.3
  pratilauhaṃ sūtatulyamaṣṭalauhaṃ mṛtaṃ kṣipet //Kontext
RCint, 8, 52.1
  sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam /Kontext
RCint, 8, 66.1
  dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /Kontext
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Kontext
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Kontext
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre vā liptarandhake //Kontext
RCint, 8, 71.2
  puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam //Kontext
RCint, 8, 73.1
  aṣṭau palāni dattvā tu sarpiṣo lohabhājane /Kontext
RCint, 8, 73.2
  tāmre vā lohadarvyā tu cālayed vidhipūrvakam //Kontext
RCint, 8, 88.3
  hitānyetāni vasūni lohametatsamaśnatām //Kontext
RCint, 8, 96.2
  drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //Kontext
RCint, 8, 97.2
  kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //Kontext
RCint, 8, 98.1
  jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /Kontext
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Kontext
RCint, 8, 103.1
  nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 105.2
  lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //Kontext
RCint, 8, 106.2
  triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //Kontext
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Kontext
RCint, 8, 111.2
  ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //Kontext
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Kontext
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Kontext
RCint, 8, 116.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //Kontext
RCint, 8, 118.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Kontext
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Kontext
RCint, 8, 123.2
  ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //Kontext
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Kontext
RCint, 8, 132.1
  tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /Kontext
RCint, 8, 132.1
  tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya /Kontext
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Kontext
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Kontext
RCint, 8, 139.1
  kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /Kontext
RCint, 8, 143.1
  tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /Kontext
RCint, 8, 145.2
  lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //Kontext
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Kontext
RCint, 8, 146.2
  tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //Kontext
RCint, 8, 147.2
  saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya //Kontext
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Kontext
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Kontext
RCint, 8, 156.1
  ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /Kontext
RCint, 8, 157.1
  atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /Kontext
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Kontext
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Kontext
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCint, 8, 171.2
  sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //Kontext
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Kontext
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ prathatām /Kontext
RCint, 8, 188.2
  tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //Kontext
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Kontext
RCint, 8, 222.2
  kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //Kontext
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Kontext
RCint, 8, 230.1
  pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha /Kontext
RCint, 8, 261.1
  triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /Kontext
RCint, 8, 269.1
  rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /Kontext
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Kontext
RCint, 8, 278.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /Kontext