References

RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Context
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Context
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Context
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Context
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Context
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context