References

RAdhy, 1, 13.2
  rasānāṃ phalamutpattiṃ dehaloharasāyanam //Context
RAdhy, 1, 25.2
  saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //Context
RAdhy, 1, 127.2
  lohāgre śālasudagdhaṃ varṣayet tathā //Context
RAdhy, 1, 131.1
  tato lohakapālasthaṃ svedayenmṛduvahninā /Context
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Context
RAdhy, 1, 146.1
  lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /Context
RAdhy, 1, 148.2
  sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //Context
RAdhy, 1, 150.1
  sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /Context
RAdhy, 1, 151.1
  lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /Context
RAdhy, 1, 151.1
  lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /Context
RAdhy, 1, 151.2
  ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //Context
RAdhy, 1, 152.2
  sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //Context
RAdhy, 1, 153.1
  ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /Context
RAdhy, 1, 154.1
  lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam /Context
RAdhy, 1, 154.1
  lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam /Context
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Context
RAdhy, 1, 167.1
  sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /Context
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Context
RAdhy, 1, 197.2
  kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //Context
RAdhy, 1, 270.2
  hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //Context
RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Context