Fundstellen

BhPr, 1, 8, 78.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Kontext
KaiNigh, 2, 40.2
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Kontext
RArṇ, 7, 19.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Kontext
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Kontext
RCint, 8, 218.1
  hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /Kontext
RCūM, 10, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Kontext
RCūM, 16, 52.2
  sa pātrastho'gnisaṃtapto na gacchati kathañcana //Kontext
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Kontext
RMañj, 3, 28.1
  triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /Kontext
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Kontext
RRĂ…, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRS, 2, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RRS, 2, 73.3
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Kontext
RRS, 5, 151.2
  lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /Kontext