Fundstellen

RArṇ, 10, 51.2
  saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //Kontext
RArṇ, 12, 264.2
  valīpalitanirmukto bhogī caiva puraṃdaraḥ //Kontext
RArṇ, 12, 300.2
  valīpalitanirmuktaḥ sahasrāyuśca jāyate //Kontext
RArṇ, 12, 309.2
  valīpalitanirmukto jīvedvarṣasahasrakam //Kontext
RArṇ, 14, 61.2
  valīpalitanirmukto mahābalaparākramaḥ //Kontext
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Kontext
RCūM, 10, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RCūM, 10, 106.2
  valīpalitanirmukto jīvedvarṣaśataṃ sukhī //Kontext
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Kontext
RCūM, 16, 48.1
  valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /Kontext
RHT, 2, 11.1
  tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 2, 13.1
  athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 3, 23.2
  tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //Kontext
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Kontext
RRÅ, V.kh., 1, 16.1
  dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /Kontext
RRÅ, V.kh., 2, 51.0
  saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //Kontext
RRÅ, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Kontext
RRS, 11, 43.0
  athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //Kontext
RRS, 2, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Kontext
RRS, 2, 115.2
  valīpalitanirmukto jīvedvarṣaśataṃ sukhī //Kontext