References

ÅK, 1, 25, 91.2
  grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā //Context
RArṇ, 11, 121.1
  prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /Context
RArṇ, 11, 123.2
  pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca //Context
RCūM, 16, 26.1
  ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param /Context
RRÅ, V.kh., 15, 32.1
  tatastasya rasendrasya garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 61.1
  garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam /Context
RRÅ, V.kh., 15, 75.2
  taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam //Context
RRÅ, V.kh., 15, 77.1
  tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 88.1
  athāsya rasarājasya garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 15, 109.2
  garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //Context
RRÅ, V.kh., 15, 118.1
  garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /Context
RRÅ, V.kh., 15, 119.1
  garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /Context
RRÅ, V.kh., 15, 125.2
  tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //Context
RRÅ, V.kh., 16, 32.2
  garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet //Context
RRÅ, V.kh., 16, 61.2
  tatrasthasya rasendrasya garbhadrāvaṇabījakam //Context