References

ÅK, 1, 25, 32.1
  tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /Context
ÅK, 1, 25, 92.1
  iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /Context
BhPr, 1, 8, 122.0
  sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //Context
BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Context
MPālNigh, 4, 37.2
  srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam //Context
RAdhy, 1, 59.1
  ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam /Context
RAdhy, 1, 142.1
  tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /Context
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Context
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Context
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Context
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Context
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 60.2
  haridre dve varārohe chāgamūtreṇa peṣayet //Context
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 29.1
  pītastu mṛttikākāro mṛttikārasako varaḥ /Context
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Context
RājNigh, 13, 61.2
  visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //Context
RCint, 3, 127.1
  bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /Context
RCint, 6, 7.2
  viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //Context
RCint, 6, 70.2
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //Context
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Context
RCint, 8, 271.2
  etadrasāyanavaraṃ sarvarogeṣu yojayet //Context
RCūM, 10, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Context
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Context
RCūM, 10, 147.3
  mahāraseṣu sarveṣu tāpyameva varaṃ matam //Context
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Context
RCūM, 11, 4.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Context
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Context
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Context
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Context
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Context
RCūM, 4, 92.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
RCūM, 9, 11.2
  pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //Context
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Context
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Context
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Context
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Context
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Context
RHT, 5, 22.2
  ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca //Context
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Context
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Context
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Context
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Context
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Context
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Context
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Context
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Context
RMañj, 2, 6.1
  evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /Context
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Context
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Context
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Context
RPSudh, 1, 14.1
  kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /Context
RPSudh, 1, 26.1
  doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ /Context
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Context
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Context
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Context
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Context
RPSudh, 3, 11.1
  rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam /Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Context
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Context
RPSudh, 3, 23.2
  rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet //Context
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Context
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Context
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Context
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Context
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Context
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Context
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Context
RPSudh, 5, 34.1
  varākaṣāyairmatimān tathā kuru bhiṣagvara /Context
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Context
RPSudh, 5, 75.2
  amlapittavibandhaghnaṃ rasāyanavaraṃ sadā //Context
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Context
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Context
RPSudh, 6, 21.1
  rasāyanavarā sarvā vātaśleṣmavināśinī /Context
RPSudh, 6, 56.2
  tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //Context
RPSudh, 7, 41.2
  kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ /Context
RPSudh, 7, 45.1
  gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Context
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Context
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Context
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRÅ, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Context
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Context
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 2, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Context
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Context
RRS, 3, 16.1
  raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Context
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Context
RRS, 8, 72.2
  iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ //Context
ŚdhSaṃh, 2, 12, 193.1
  aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ /Context