Fundstellen

RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Kontext
RCint, 7, 114.2
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCint, 7, 114.3
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RCūM, 11, 56.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RCūM, 11, 99.1
  sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCūM, 11, 99.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RCūM, 12, 44.3
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 145.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Kontext
RMañj, 3, 89.2
  sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //Kontext
RMañj, 3, 90.1
  pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /Kontext
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Kontext
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Kontext
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext
RRÅ, V.kh., 1, 45.1
  saṃkīrṇaradanā pīnastanabhāreṇa cānatā /Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Kontext
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RRS, 3, 93.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 138.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RRS, 4, 49.2
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RRS, 5, 170.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext