References

BhPr, 1, 8, 198.1
  gostanābhaphalo gucchastālapatracchadastathā /Context
RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Context
RAdhy, 1, 150.1
  sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /Context
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Context
RAdhy, 1, 364.1
  nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /Context
RAdhy, 1, 457.2
  dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt //Context
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Context
RArṇ, 7, 29.2
  guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ //Context
RājNigh, 13, 154.1
  nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /Context
RājNigh, 13, 155.2
  matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //Context
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Context
RCint, 7, 15.2
  karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //Context
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RCūM, 3, 19.1
  kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /Context
RKDh, 1, 2, 25.3
  puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /Context
RMañj, 4, 4.2
  mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //Context
RMañj, 4, 5.1
  citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /Context
RMañj, 4, 8.2
  hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam //Context
RMañj, 6, 205.0
  maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //Context
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Context
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Context
RRÅ, V.kh., 20, 71.1
  padminīpatrapuṣpābhā vijñeyā sthalapadminī /Context
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Context
RRS, 2, 12.1
  sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /Context
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Context
ŚdhSaṃh, 2, 12, 10.1
  tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /Context
ŚdhSaṃh, 2, 12, 26.1
  mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /Context