Fundstellen

ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RCūM, 10, 64.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //Kontext
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Kontext
RHT, 18, 5.1
  evaṃ sahasravedhī niyujyate koṭivedhī ca /Kontext
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Kontext
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Kontext
RRÅ, V.kh., 20, 61.2
  mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //Kontext
RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Kontext
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Kontext
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Kontext