References

RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Context
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Context
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Context
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Context
RRÅ, V.kh., 10, 11.1
  etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /Context
RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Context
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Context
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Context
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Context
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Context
RRÅ, V.kh., 5, 37.2
  tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 6, 50.1
  śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /Context
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Context
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Context
RRÅ, V.kh., 6, 64.1
  samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Context
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Context
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Context
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Context
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Context
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Context
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 45.1
  ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /Context
RRÅ, V.kh., 7, 52.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /Context
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Context
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Context
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Context
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Context
RRÅ, V.kh., 7, 67.1
  ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /Context
RRÅ, V.kh., 7, 67.2
  samena pūrvakalkena ruddhvā tadvatpuṭe pacet //Context
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Context
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Context
RRÅ, V.kh., 7, 98.2
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 7, 103.1
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Context
RRÅ, V.kh., 7, 125.1
  mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /Context
RRÅ, V.kh., 8, 3.1
  tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /Context
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Context
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Context
RRÅ, V.kh., 9, 72.1
  tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 9, 94.2
  ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Context