Fundstellen

RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Kontext
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Kontext
RRÅ, V.kh., 13, 84.3
  strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //Kontext
RRÅ, V.kh., 13, 89.1
  viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 5, 37.1
  gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /Kontext
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Kontext
RRÅ, V.kh., 7, 85.2
  kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //Kontext