Fundstellen

BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Kontext
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Kontext