Fundstellen

RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Kontext
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Kontext
RArṇ, 15, 176.0
  piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //Kontext
RArṇ, 15, 177.1
  mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /Kontext
RArṇ, 15, 179.1
  ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /Kontext
RArṇ, 15, 180.1
  tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /Kontext
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Kontext
RArṇ, 15, 181.2
  sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //Kontext
RArṇ, 15, 183.1
  nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /Kontext
RArṇ, 15, 183.3
  jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //Kontext
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Kontext
RArṇ, 15, 185.1
  piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /Kontext
RArṇ, 15, 199.1
  pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /Kontext
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Kontext
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Kontext
RArṇ, 16, 97.1
  veṣṭayeddevadeveśi golena nigalena ca /Kontext
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Kontext
RRÅ, V.kh., 16, 79.1
  tato divyauṣadhīdrāvairmarditaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 86.1
  tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Kontext
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Kontext